A 550-5 Ācārādarśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/5
Title: Ācārādarśa
Dimensions: 30.5 x 14.3 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/5075
Remarks:


Reel No. A 550-5 Inventory No. 130

Title Ācārādarśa

Author Śrīdatta

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 14.3 cm

Folios 37

Lines per Folio 13–14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ā. da. and in the lower right-hand margin under the word śivaḥ

Scribe Raghunāṭha Kṣoṇī Sura

Date of Copying ŚS 1748

Place of Deposit NAK

Accession No. 5/5075

Manuscript Features

ekāṃ devāḥ pratīchaṃti dvai dvau ca sanakādayaḥ ||

arhanti pitara ⟪strī strī⟫ stiryaś caikaikam aṃjalim || 1 ||

saṃkrātau śrāddhadivase raviśukradine tathā ||

saptamyāṃ janmadivase na kuryāt tilatarpaṇam || 2 ||

tīrthe tithiviśeṣe ca gaṃgāyāṃ pretapakṣake ||

niṣiddhe pi dine kuryāt tarpaṇaṃ tilamiśritam

iti muktāpahlokteḥ ||    ||    ||

The lower left-hand part of fol. 17r and lower right-hand part of fol. 18r are covered with ink.

There two exposures of fols. 32v–33r and 35v–36r.

Excerpts

Beginning

śrīmanmahāgaṇapataye namaḥ ||     ||

dikṣito raṇayajñeṣu vibudhānandadāyiṣu |

harir abdhisutāvaktrasomapītī punātu vaḥ || 1 ||

ahorātrāśrito dharma iha vājasaneyinām |

nibadhyate nibaddho yo dharmaśastrani[baṃ]dhṛbhiḥ | 2 | (fol. 1v1–2)

End

adya śvo vā vijaniṣyamāṇaḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti ||    ||

samū[la]vacanābhogī mīmāṃsānyāyanirmalaḥ |

śrīdattena satām eṣa ācāre darpaṇaḥ kṛtaḥ || 1 ||

duruktam api sūktaṃ me manvādivacanāśritam |

api carmodakaṃ tīrthasalilāṃtargataṃ śuci 2 ||     || (fol. 37r8–10)

Colophon

iti śrīmahāmahopādhyāyaśrīdattakṛtaācārādarśaḥ saṃpūrṇatām agāt ||    ||

aṣṭābdhinagabhūśāke pauṣe kṛṣṇe tathaiva ca ||

bhage(!)rkṣe jīvavāre ca saptavyāṃ likhitaṃ mudā || 2 ||

rathunāthakṣiṇīsuralikhito yaṃ graṃthaḥ kṛpālave gurave saparpito stu śubham || ❁ || ❁ ❁ || ❁ ❁ || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ || (fol. 37r10–12)

Microfilm Details

Reel No. A 550/5

Date of Filming 23-03-1973

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 06-01-2010

Bibliography